PraMoS.pdf

(64 KB) Pobierz
Pratimoksasutram of the Lokottaravadimahasanghika = PrMoSū(Mā-L)
Based on the ed. by N. Tatia: Pratimoksasutram of the Lokottaravadimahasanghika School.
Patna 1976 (Tibetan Sanskrit Works Series, 16)
Prātimokṣasūtram*
namo bhagavate vītarāgāya /
narendradevendrasuvanditena trilokavighuṣṭaviśālakīrtinā /
buddhena lokārthacareṇa tāyinā sudeśitaṃ prātimokṣaṃ vidunā // 1 //
taṃ prātimokṣaṃ bhavaduḥkhamokṣaṃ śrutvāna dhīrāḥ sugatasya bhāṣitaṃ /
ṣaḍindriyasaṃvarasaṃvṛtatvāt karonti jātīmaraṇasya antaṃ // 2 //
cirasya labdhvā ratanāni trīṇi buddhotpādaṃ mānuṣikāñ ca śraddhāṃ /
dauḥśīlyavadyaṃ parivarjayitvā viśuddhaśīlā bhavathāpramattāḥ // 3 //
śīlena yukto śramaṇo 'tiveti śīlena yukto brāhmaṇo 'tiveti /
śīlena yukto naradevapūjyo śīlena yuktasya hi prātimokṣaṃ // 4 //
anekabuddhānumataṃ viśuddhaṃ śīlaṃ pratiṣṭhā dharaṇīva sānuṃ /
udāhariṣyāmy ahaṃ saṃghamadhye hitāya lokasya sadevakasya // 5 //
[iti] upodghātaḥ //
kiṃ jīvitena teṣāṃ yeṣām ihākuśalamūlajālāni /
pracchādayanti hṛdayaṃ gaganam iva samunnatā meghāḥ //
atijīvitaṃ ca teṣāṃ yeṣām ihākuśalamūlajālāni /
vilayaṃ vrajanti kṣipraṃ divasakarahatāndhakāram iva // 6-7 //
kiṃ poṣadhena teṣāṃ ye te sāvadyaśīlacaritrāḥ /
jarāmaraṇapañjaragatā amaravitarkehi khādyanti //
kāryaṃ ca poṣadhena teṣāṃ ye te anavadyaśīlacāritrāḥ /
jarāmaraṇāntakarā mārabalapramardanā dhīrāḥ // 8-9 //
kiṃ poṣadhena teṣām alajjināṃ bhinnavṛttaśīlānāṃ /
mithyājīvaratānām asaraṇam iva carantānāṃ //
kāryaṃ ca poṣadhena teṣāṃ lajjinām abhinnavṛttaśīlānāṃ /
samyagjīvaratānām adhyāśayaśuddhaśīlānāṃ // 10-11 //
kiṃ poṣadhena teṣāṃ ye te duḥśīlapāpakarmāntāḥ /
kuṇapam iva samudrato samutkṣiptāḥ śāstu prāvacanāt //
kāryaṃ ca poṣadhena teṣāṃ ye te traidhātuke anupaliptāḥ /
ākāśe viya pāṇi śuddhānāṃ vimuktacittānāṃ // 12-13 //
kiṃ poṣadhena teṣāṃ ṣaḍindriyaṃ yehi yehi surakṣitaṃ nityaṃ /
patitānāṃ māraviṣaye svagocaraṃ varjayantānāṃ //
kāryaṃ ca poṣadhena teṣāṃ ṣaḍindriyaṃ yehi surakṣitaṃ nityaṃ /
yuktānāṃ śāstur vacane jinavacane śāsanaratānāṃ // 14-15 //
kiṃ poṣadhena teṣām ātmaśīlehi ye hy upavadanti /
sabrahmacāriṇaś ca śastā devamanuṣyāś ca duḥśīlāḥ //
kāryaṃ ca poṣadhena teṣāṃ śīlehi nāsti gārhyaṃ /
sarvatra nopavadyā vijñānāṃ vai sadevake loke // 16-17 //
kiṃ poṣadhena teṣāṃ virāgitaṃ śāstuḥ śāsanaṃ yehi /
āsevitā ca yehi vipattīyo pañca cāpattīḥ //
kāryaṃ ca poṣadhena teṣāṃ yuktānāṃ śāsane daśabalasya /
sarvajñasya sarvadarśino maitrīpadā yehi paricīrṇāḥ // 18-19 //
yeṣāṃ ca vasati hṛdaye śāstā dharmo gaṇottamo /
śikṣā uddeśo saṃvāso saṃbhogo śāstuno vacanaṃ //
teṣām upoṣadho 'dya aparityaktāni yehi etāni /
paricarya dharmarājaṃ te yānti asaṃskṛtaṃ sthānaṃ // 20-21 //
śuddhasya vai sadā phalguḥ sadā śuddhasya poṣadho /
śuddhasya śucikarmasya sadā sampadyate vrataṃ // 22 //
yāvat sūtrapratikṣepo gaṇamadhye na bheṣyati /
tāvat sthāsyati saddharmo sāmagrī ca gaṇottame // 23 //
yāvac ca deśayitāraḥ pratipattāraś ca dharmaratnasya /
tāvat sthāsyati saddharmmo hitāya sarvalokasya // 24 //
tasmāt samagrāḥ sahitāḥ sagauravāḥ bhaviyā anyamanyaṃ paricaratha /
dharmarājam adhigacchatha nirvāṇam atandritā acyutam padam aśokam iti // 25 //
(iti) vastu /
Zgłoś jeśli naruszono regulamin